B 28-29 Siddhāntasārapaddhati
Manuscript culture infobox
Filmed in: B 28/29
Title: Siddhāntasārapaddhati
Dimensions: 28 x 5 cm x 71 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 180
Acc No.: NAK 1/1363
Remarks:
Reel No. B 28/29
Title Siddhāntasārapaddhati
Author Bhojadeva
Subject Śaivatantra / Tāntrika karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete and damaged
Size 28 x 5 cm
Binding Hole 1, left of the centre
Folios 71
Lines per Folio 7-8
Foliation letters and figures in the left margin of the verso
Date of Copying NS 197 kārtikaśukla 3 somavāra (~ 1077 AD)
Place of Deposit NAK
Accession No. 1-1363
Manuscript Features
Excerpts
Beginning
yam āsādya nivarttante vikalpāḥ sukhaduḥkhayoḥ |
tasmai vai dehaśūnyāya .. .. .. .. .. .. .. .. |
.. .. .. .. .. .. .. .. (vakṣye dī)kṣāvidhin tathā |
pavitrārohaṇañ caiva pratiṣṭhāñ ca pracakṣmahe ||
śeṣā kramena nityādikarmasmaraṇapaddhatiḥ |
bhavābdhim uttitīrṣūṇāṃ nā(vā) naur iva nirmmitāḥ (!) |
atha nityakarmavidhin (!) tatra prātar utthāya kāvaśyakaṃ |
ekapā mṛdā liṅgaṃ vāmahastañ ca prakṣālya tisṛbhir gudaṃ daśabhir vvāmahastam ubhau ca saptabhiḥ | prakṣālya gandhalepāpanodena ⟪naṃ⟫ bhāvaśuddhyā vā śaucam vidhāya | sakṛ⁅nmṛ⁆dā pādau hastau ca prakṣālya | jaṃbvāmrādikāṣṭhena dvādaśāṅgulena kaniṣṭhāṅgulīyapariṇāhena dantaśuddhiṃ vidhāya snāyāt | (fol. 1v1–5)
End
jīrṇṇaliṅgādikam uddhṛtya sthāne tanmayaṃ tatpramāṇaṃm alaṃkṛtaṃ anyaliṅgādikaṃ (śāstro)ktavidhinā pratiṣṭhāpayeti || ○ ||
saiṣā kramena nityādikarmasmaraṇapaddhatiḥ |
bhavābdhim uttitīrṣūṇāṃ nā(vā) naur iva nirmmitāḥ |
yad viprakīrṇṇam ativistṛtam asphuṭārthaṃ
nityādikarmma kathitaṃ parame⁅śva⁆〇reṇa |
tatsaṃgataṃ ca laghu cāpy aparisphuṭañ ca
śrībhojadevajagaṭpatinā bhyadhāyi || ❁ ||
iti mahārājādhirājaśrībhojadevaviracitāyāṃ siddhāntasārapaddhatau jīrṇṇoddhāravidhiḥ samāptaḥ || (fol. 71r1–4)
Colophon
saṃvat 100 90 7 kārttikakla(!)divātṛtīyāṃyāṃ (!) somadine likhitam iti || ❁ || śubham astu || (fol. 71r4–5)
Microfilm Details
Reel No. B 28/29
Date of Filming 15-10-1970
Exposures 80
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 12-05-2005