B 28-29 Siddhāntasārapaddhati

Manuscript culture infobox

Filmed in: B 28/29
Title: Siddhāntasārapaddhati
Dimensions: 28 x 5 cm x 71 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 180
Acc No.: NAK 1/1363
Remarks:

Reel No. B 28/29

Title Siddhāntasārapaddhati

Author Bhojadeva

Subject Śaivatantra / Tāntrika karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 28 x 5 cm

Binding Hole 1, left of the centre

Folios 71

Lines per Folio 7-8

Foliation letters and figures in the left margin of the verso

Date of Copying NS 197 kārtikaśukla 3 somavāra (~ 1077 AD)

Place of Deposit NAK

Accession No. 1-1363

Manuscript Features

Excerpts

Beginning

yam āsādya nivarttante vikalpāḥ sukhaduḥkhayoḥ |
tasmai vai dehaśūnyāya .. .. .. .. .. .. .. .. |
.. .. .. .. .. .. .. .. (vakṣye dī)kṣāvidhin tathā |
pavitrārohaṇañ caiva pratiṣṭhāñ ca pracakṣmahe ||
śeṣā kramena nityādikarmasmaraṇapaddhatiḥ |
bhavābdhim uttitīrṣūṇāṃ nā(vā) naur iva nirmmitāḥ (!) |
atha nityakarmavidhin (!) tatra prātar utthāya kāvaśyakaṃ |

ekapā mṛdā liṅgaṃ vāmahastañ ca prakṣālya tisṛbhir gudaṃ daśabhir vvāmahastam ubhau ca saptabhiḥ | prakṣālya gandhalepāpanodena ⟪naṃ⟫ bhāvaśuddhyā vā śaucam vidhāya | sakṛ⁅nmṛ⁆dā pādau hastau ca prakṣālya | jaṃbvāmrādikāṣṭhena dvādaśāṅgulena kaniṣṭhāṅgulīyapariṇāhena dantaśuddhiṃ vidhāya snāyāt | (fol. 1v1–5)

End

jīrṇṇaliṅgādikam uddhṛtya sthāne tanmayaṃ tatpramāṇaṃm alaṃkṛtaṃ anyaliṅgādikaṃ (śāstro)ktavidhinā pratiṣṭhāpayeti || ○ ||

saiṣā kramena nityādikarmasmaraṇapaddhatiḥ |
bhavābdhim uttitīrṣūṇāṃ nā(vā) naur iva nirmmitāḥ |
yad viprakīrṇṇam ativistṛtam asphuṭārthaṃ
nityādikarmma kathitaṃ parame⁅śva⁆〇reṇa |
tatsaṃgataṃ ca laghu cāpy aparisphuṭañ ca
śrībhojadevajagaṭpatinā bhyadhāyi || ❁ ||

iti mahārājādhirājaśrībhojadevaviracitāyāṃ siddhāntasārapaddhatau jīrṇṇoddhāravidhiḥ samāptaḥ || (fol. 71r1–4)

Colophon

saṃvat 100 90 7 kārttikakla(!)divātṛtīyāṃyāṃ (!) somadine likhitam iti || ❁ || śubham astu || (fol. 71r4–5)

Microfilm Details

Reel No. B 28/29

Date of Filming 15-10-1970

Exposures 80

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 12-05-2005